☰
Search
Mic
En
Android Play StoreIOS App Store
Setting
Clock

Shree Suktam | Mahalakshmi Stotram - Sanskrit Lyrics with Video

DeepakDeepak

Shri Suktam

Shree Suktam is panacea to please Shree Maha Lakshmi, the Goddess of wealth. Chanting of Mahalakshmi Stotram brings prosperity and wealth.

X

॥ Vaibhava Pradata Shree Sukta ॥

Harih
Om
Hirannya-Varnnaam
Harinniim
Suvarnna-Rajata-Srajaam

Candraam
Hirannmayiim
Lakssmiim
Jatavedo
Ma
Aavaha
॥1॥

Taam
Ma
Aavaha
Jatavedo
Lakssmiim-Anapagaaminiim

Yasyaam
Hirannyam
Vindeyam
Gaam-Ashvam
Purussaan-Aham
॥2॥

Ashva-Puurvaam
Ratha-Madhyaam
Hastinaada-Prabodhiniim

Shriyam
Deviim-Upahvaye
Shriirmaa
Devii
Jussataam
॥3॥

Kaam
So-Smitaam
Hirannya-Praakaaraam-Aardraam
Jvalantiim
Trptaam
Tarpayantiim

Padme
Sthitaam
Padma-Varnnaam
Taam-Iha-Upahvaye
Shriyam
॥4॥

Candraam
Prabhaasam
Yashasaa
Jvalantiim
Shriyam
Loke
Deva-Jussttaam-Udaaraam

Taam
Padminiim-Iim
Sharannam-Aham
Prapadye-Alakssmiir-Me
Nashyataam
Tvaam
Vrnne
॥5॥

Aaditya-Varnne
Tapasoa-Adhi-Jaato
Vanaspatis-Tava
Vrkssah-Atha
Bilvah

Tasya
Phalani
Tapasaa-Nudantu
Maaya-Antaraayaashca
Baahyaa
Alakssmiih
॥6॥

Upaitu
Maam
Deva-Sakhah
Kiirtish-Ca
Manninaa
Saha

Praadurbhuutah-Asmi
Raassttre-Asmin
Kiirtim-Rddhim
Dadaatu
To Me
॥7॥

Kssut-Pipaasaa-Malaam
Jyesstthaam-Alakssmiim
Naashayaamy-Aham

Abhuutim-Asamrddhim
Ca
Sarvaam
Nirnnuda
Me
Grhaat
॥8॥

Gandha-Dvaaraam
Duraadharssam
Nitya-Pussttaam
Kariissinniim

Iishvariing
Sarva-Bhuutaanaam
Taam-Iha-Upahvaye
Shriyam
॥9॥

Manasah
Kaamam-Aakuutim
Vaacah
Satyam-Ashiimahi

Pashuunaam
Rupam-Annasya
Mayi
Shriih
Shrayataam
Yashah
॥10॥

Kardamena
Prajaa-Bhuutaa
Mayi
Sambhava
Kardama

Shriyam
Vaasaya
Me
Kule
Maataram
Padma-Maaliniim
॥11॥

Aapah
Srjantu
Snigdhaani
Cikliita
Vasa
Me
Grhe

Ni
Ca
Deviim
Maataram
Shriyam
Vaasaya
Me
Kule
॥12॥

Aardraam
Pusskarinniim
Pussttim
Pinggalaam
Padma-Maaliniim

Candraam
Hirannmayiim
Lakssmiim
Jatavedo
Ma
Aavaha
॥13॥

Aardraam
Yah
Karinniim
Yassttim
Suvarnnam
Hema-Maaliniim

Suuryaam
Hirannmayiim
Lakssmiim
Jatavedo
Ma
Aavaha
॥14॥

Taam
Ma
Aavaha
Jatavedo
Lakssmiim-Anapagaaminiim

Yasyaam
Hirannyam
Prabhuutam
Gaavo
Daasyah-Ashvaan
Vindeyam
Puurussaan-Aham
॥15॥

Yah
Shucih
Prayato
Bhuutvaa
Juhu-Yaad-Aajyam-Anvaham

Suuktam
Pancadasharcam
Ca
Shriikaamah
Satatam
Japet
॥16॥

Padma-Aanane
Padma
Uuruu
Padma-Akssii
Padma-Sambhave

Tvam
Maam
Bhajasva
Padma-Akssii
Yena
Saukhyam
Labhaami-Aham
॥17॥

Ashva-Daayi
Go-Daayi
Dhana-Daayi
Mahaa-Dhane

Dhanam
To Me
Jussataam
Devi
Sarva-Kaamaamsh-Ca
Dehi
To Me
॥18॥

Putra-Pautra
Dhanam
Dhaanyam
Hasti-Ashva-Aadi-Gave
Ratham

Prajaanaam
Bhavasi
Maataa
Aayussmantam
Karotu
Maam
॥19॥

Dhanam-Agnir-Dhanam
Vaayur-Dhanam
Suuryo
Dhanam
Vasuh

Dhanam-Indro
Brhaspatir-Varunnam
Dhanam-Ashnute
॥20॥

Vainateya
Somam
Piba
Somam
Pibatu
Vrtrahaa

Somam
Dhanasya
Somino
Mahyam
Dadaatu
Sominah
॥21॥

Na
Krodho
Na
Ca
Maatsarya
Na
Lobho
Na-Ashubhaa
Matih

Bhavanti
Krtpunnyaanaam
Bhaktaanaam
Shriisuuktam
Japet-Sadaa
॥22॥

Varssantu
Te
Vibhaavari
Divo
Abhrasya
Vidyutah

Rohantu
Sarva-Biija-Anyava
Brahma
Dvisso
Jahi
॥23॥

Padma-Priye
Padmini
Padma-Haste
Padma-Aalaye
Padma-Dalaayata-Akssi

Vishva-Priye
Vissnnu
Mano-Anukuule
Tvat-Paada-Padmam
Mayi
Sannidhatsva
॥24॥

Yaa
Saa
Padma-Aasana-Sthaa
Vipula-Kattitattii
Padma-Patraayata-Akssii

Gambhiiraa
Varta-Naabhih
Stanabhara
Namita
Shubhra
Vastra-Uttariiyaa
॥25॥

Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa
Hema-Kumbhaih

Nityam
Saa
Padma-Hastaa
Mama
Vasatu
Grhe
Sarva-Maanggalya-Yuktaa
॥26॥

Lakssmiim
Kssiira-Samudra
Raaja-Tanayaam
Shriirangga-Dhaama-Iishvariim

Daasii-Bhuuta-Samasta
Deva
Vanitaam
Loka-Eka
Diipa-Amkuraam
॥27॥

Shriimat-Manda-Kattaakssa-Labdha
Vibhava
Brahmaa-Indra-Ganggaadharaam

Tvaam
Trai-Lokya
Kuttumbiniim
Sarasijaam
Vande
Mukunda-Priyaam
॥28॥

Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii

Shrii-Lakssmiir-Vara-Lakssmiishca
Prasannaa
Mama
Sarvadaa
॥29॥

Vara-Angkushau
Paasham-Abhiiti-Mudraam
Karair-Vahantiim
Kamala-Aasana-Sthaam

Baala-Aarka
Kotti
Pratibhaam
Tri-Netraam
Bhaje-Aham-Aadyaam
Jagat-Iishvariim
Tvaam
॥30॥

Sarva-Manggala-Maanggalye
Shive
Sarvaartha
Saadhike

Sharannye
Try-Ambake
Devi
Naaraayanni
Namostu
Te
॥31॥

Sarasija-Nilaye
Saroja-Haste
Dhavalatara-Amshuka
Gandha-Maalya-Shobhe

Bhagavati
Hari-Vallabhe
Manojnye
Tri-Bhuvana-Bhuuti-Kari
Prasiida
Mahyam
॥32॥

Vissnnu-Patniim
Kssamaam
Deviim
Maadhaviim
Maadhava-Priyaam

Vissnnoh
Priyasakhiim
Deviim
Namaamy-Acyuta-Vallabhaam
॥33॥

Mahaalakssmii
Ca
Vidmahe
Vissnnu-Patniim
Ca
Dhiimahi

Tat-No
Lakssmiih
Pracodayaat
॥34॥

Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat
Pavamaanam
Mahiyate

Dhanam
Dhaanyam
Pashum
Bahu-Putra-Laabham
Shatasamvatsaram
Diirghamaayuh
॥35॥

Rnna-Roga-Aadi-Daaridrya-Paapa-Kssud-Apamrtyavah

Bhaya-Shoka-Manastaapaa
Nashyantu
Mama
Sarvadaa
॥36॥

Ya
Evam
Veda
Om
Mahaadevyai
Ca
Vidmahe
Vissnnu-Patniim
Ca
Dhiimahi

Tat-No
Lakssmiih
Pracodayaat
Om
Shaantih
Shaantih
Shaantih
॥37॥

Translation Courtesy of - Greenmesg.Org
Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation