devotionally made & hosted in India
Search
Mic
Android Play StoreIOS App Store
Ads Subscription Disabled
हि
Setting
Clock
Ads Subscription Disabledविज्ञापन हटायें
X

हनुमान अष्टोत्तरशतनाम स्तोत्रम् | भगवान हनुमान 108 नाम स्तोत्रम्

DeepakDeepak

हनुमान अष्टोत्तरशतनाम स्तोत्रम्

भगवान हनुमान अष्टोत्तरशतनाम स्तोत्रम्

आञ्जनेयो महावीरो हनुमान्मारुतात्मजः।

तत्त्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः॥1॥

अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः।

सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः॥2॥

परविद्यापरीहारः परशौर्यविनाशनः।

परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः॥3॥

सर्वग्रहविनाशी च भीमसेनसहायकृत्।

सर्वदुःखहरः सर्वलोकचारी मनोजवः॥4॥

पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान्।

सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा॥5॥

कपीश्वरो महाकायः सर्वरोगहरः प्रभुः।

बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः॥6॥

कपिसेनानायकश्च भविष्यच्चतुराननः।

कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान्॥7॥

सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलः।

गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः॥8॥

कारागृहविमोक्ता च शृङ्खलाबन्धमोचकः।

सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान्॥9॥

वानरः केसरिसुतः सीताशोकनिवारकः।

अञ्जनागर्भसम्भूतो बालार्कसदृशाननः॥10॥

विभीषणप्रियकरो दशग्रीवकुलान्तकः।

लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः॥11॥

चिरञ्जीवी रामभक्तो दैत्यकार्यविघातकः।

अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः॥12॥

लङ्किणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः।

गन्धमादनशैलस्थो लङ्कापुरविदाहकः॥13॥

सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः।

सुरार्चितो महातेजा रामचूडामणिप्रदः॥14॥

कामरूपी पिङ्गलाक्षो वार्धिमैनाकपूजितः।

कबलीकृतमार्तण्डमण्डलो विजितेन्द्रियः॥15॥

रामसुग्रीवसन्धाता महारावणमर्दनः।

स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः॥16॥

चतुर्बाहुर्दीनबन्धुर्महात्मा भक्तवत्सलः।

सञ्जीवननगाहर्ता शुचिर्वाग्मी दृढव्रतः॥17॥

कालनेमिप्रमथनो हरिमर्कटमर्कटः।

दान्तः शान्तः प्रसन्नात्मा शतकण्ठमदापहृत्॥18॥

योगी रामकथालोलः सीतान्वेषणपण्डितः।

वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः॥19॥

इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः।

पार्थध्वजाग्रसंवासी शरपञ्जरभेदकः॥20॥

दशबाहुलोर्कपूज्यो जाम्बवत्प्रीतिवर्धनः।

सीतासमेत श्रीरामभद्रपूजाधुरन्धर॥21॥

॥ इति श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Name
Name
Email
द्रिकपञ्चाङ्ग पर टिप्पणी दर्ज करने के लिये गूगल अकाउंट से लॉग इन करें।
टिप्पणी
और लोड करें ↓
Kalash
कॉपीराइट नोटिस
PanditJi Logo
सभी छवियाँ और डेटा - कॉपीराइट
Ⓒ www.drikpanchang.com
प्राइवेसी पॉलिसी
द्रिक पञ्चाङ्ग और पण्डितजी लोगो drikpanchang.com के पञ्जीकृत ट्रेडमार्क हैं।
Android Play StoreIOS App Store
Drikpanchang Donation