Search
Mic
Android Play StoreIOS App Store
Ads Subscription Disabled
En
Setting
Clock
Ads Subscription DisabledRemove Ads
X

Shiva Ashtottarashatanama Stotram | 108 Names Stotram of Lord Shiva

DeepakDeepak

Shiva Ashtottarashatanama Stotram

Ashtottarashatanama Stotram of Lord Shiva

X

शिवो महेश्वरः शम्भुःपिनाकी शशिशेखरः।

वामदेवो विरूपाक्षःकपर्दी नीललोहितः॥1॥

शङ्करः शूलपाणिश्चखट्वाङ्गी विष्णुवल्लभः।

शिपिविष्टोऽम्बिकानाथःश्रीकण्ठो भक्तवत्सलः॥2॥

भवः शर्वस्त्रिलोकेशःशितिकण्ठः शिवाप्रियः।

उग्रः कपालीकामारिरन्धकासुरसूदनः॥3॥

गङ्गाधरो ललाटाक्षःकालकालः कृपानिधिः।

भीमः परशुहस्तश्चमृगपाणिर्जटाधरः॥4॥

कैलासवासी कवचीकठोरस्त्रिपुरान्तकः।

वृषाङ्को वृषभारूढोभस्मोद्धूलितविग्रहः॥5॥

सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः।

सर्वज्ञः परमात्मा चसोमसूर्याग्निलोचनः॥6॥

हविर्यज्ञमयः सोमःपञ्चवक्त्रः सदाशिवः।

विश्वेश्वरो वीरभद्रोगणनाथः प्रजापतिः॥7॥

हिरण्यरेता दुर्धर्षोगिरीशो गिरिशोऽनघः।

भुजङ्गभूषणो भर्गोगिरिधन्वा गिरिप्रियः॥8॥

कृत्तिवासाः पुरारातिर्-भगवान् प्रमथाधिपः।

मृत्युञ्जयः सूक्ष्म-तनुर्जगद्व्यापी जगद्गुरुः॥9॥

व्योमकेशो महासेनजनकश्चारु विक्रमः।

रुद्रो भूतपतिःस्थाणुरहिर्बुध्न्यो दिगम्बरः॥10॥

अष्टमूर्तिरनेकात्मासात्त्विकः शुद्धविग्रहः।

शाश्वतः खण्डपरशुरजःपाशविमोचकः॥11॥

मृडः पशुपतिर्देवोमहादेवोऽव्ययो हरिः।

पूषदन्तभिदव्यग्रोदक्षाध्वरहरो हरः॥12॥

भगनेत्रभिदव्यक्तःसहस्राक्षः सहस्रपात्।

अपवर्गप्रदोऽनन्तस्तारकःपरमेश्वरः॥13॥

॥ इति श्रीशिवाष्टोत्तरशतदिव्यनामामृतस्त्रोत्रं सम्पूर्णम् ॥
Name
Name
Email
Sign-in with your Google account to post a comment on Drik Panchang.
Comments
Show more ↓
Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation