
Durga Saptashati Rigvedoktam Devi Suktam - Sanskrit Lyrics with Video

- Home »
- Rigvedoktam Devi Suktam

Rigvedoktam Devisuktam
॥ऋग्वेदोक्तं देवीसूक्तम्॥
॥विनियोगः॥
ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,
सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयाया ॠचो
जगती, शिष्टानां त्रिष्टुप् छन्दः, देवीमाहात्म्यपाठे विनियोगः।*
सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयाया ॠचो
जगती, शिष्टानां त्रिष्टुप् छन्दः, देवीमाहात्म्यपाठे विनियोगः।*
॥ध्यानम्॥
ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः
शङ्खं चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला॥*
शङ्खं चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला॥*
॥देवीसूक्तम्*॥
ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा॥१॥
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा॥१॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते॥२॥
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते॥२॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।
तां भा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्य्यावेशयन्तीम्॥३॥
तां भा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्य्यावेशयन्तीम्॥३॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम्।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि॥४॥
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि॥४॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥५॥
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥५॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश॥६॥
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश॥६॥
अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे।
ततो वि तिष्ठे भुवनानु विश्वो-तामूं द्यां वर्ष्मणोप स्पृशामि॥७॥
ततो वि तिष्ठे भुवनानु विश्वो-तामूं द्यां वर्ष्मणोप स्पृशामि॥७॥
अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा।
परो दिवा पर एना पृथिव्यैतावती महिना संबभूव॥८॥*
परो दिवा पर एना पृथिव्यैतावती महिना संबभूव॥८॥*
इति ऋग्वेदोक्तं देवीसूक्तम् समाप्तं।
« Last Upasamhara | Next Tantroktam Devisuktam » |
Other links related to Goddess Durga
- Durga Puja brief introduction on Durga Puja
- Ghatasthapana auspicious time for Kalash Sthapana
- Durga Puja Calendar list of all events during five days Puja
- Navratri Calendar with 9 different colors of Navratri
- Sandhi Puja Timings with Sandhi Puja Muhurata and duration
- Vijayadashami the culmination of 9 days Durga Puja festivity
- Ayudha Puja the day of Shastra Puja or Astra Puja
- 9 Navpatrika Leaves list of 9 leaves used during Durga Puja
- Durga Aarti lyrics of Ambe Tu Hai Jagadambe Kali
- Durga Chalisa 40 verse prayer of Goddess Durga
- Goddess Durga 108 names Ashtottara Shatanamavali of Durga
- Durga Saptashati list of Devi Mahatmya all chapters
- Navdurga 9 Goddesses of Navratri
- Dasha Mahavidhya 10 forms of Shakti
- Durga Puja Greetings e-greetings and e-cards for Durga Puja
- Navratri Greetings e-greetings and e-cards for Navratri
- Bengali Rangoli beautiful Alpana Designs of Bengal
- Ghatasthapana Puja Vidhi Puja Vidhi to start Navratri
- Sapta Dhanya 7 grains during Navratri
- Pushpanjali offering flowers with Mantra during Durgotsav
- Dhunuchi Dance along with the rhythmic beats of Dhak
- Durga Puja Vidhi Shodashopachara Durga Puja during Navratri
10.160.15.212