ॐ बुं बुधाय नमः।
Om Bum Budhaya Namah।
ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः।
Om Bram Brim Braum Sah Budhaya Namah।
ॐ सौम्यरूपाय विद्महे वाणेशाय धीमहि
तन्नः सौम्यः प्रचोदयात्॥
Om Saumyarupaya Vidmahe Vaneshaya Dhimahi
Tannah Saumyah Prachodayat॥
ॐ प्रियङ्गुलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥
Om Priyangulika Shyamam
Rupena Pratimam Budham।
Saumyam Saumyagunopetam
Tam Budham Pranamamyaham॥
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च हारी।
चर्मासिधृक् सोमसुतो धनुष्मान् सिंहाधिरुढो वरदो बुधश्च॥
Pitambarah Pitavapuh Kiriti
Chaturbhujo Dandadharashcha Hari।
Charmasidhrik Somasuto Dhanushman
Simhadhirudho Varado Budhashcha॥
ऐं॥
Aim॥