हाथ में अक्षत या पुष्प लेकर अपने मङ्गल की कामना से स्तुति करे-
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः॥
Sumukhashchaikadantashcha Kapilo Gajakarnakah।
Lambodarashcha Vikato Vighnanasho Vinayakah॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि॥
Dhumraketurganadhyaksho Bhalachandro Gajananah।
Dwadashaitani Namani Yah Pathechchhrinuyadapi॥
विद्यारम्भे विवाहे च विदेशगमने तथा।
संग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते॥
Vidyarambhe Vivahe Cha Videshagamane Tatha।
Sangrame Sankate Chaiva Vighnastasya Na Jayate॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
Shuklambaradharam Devam Shashivarnam Chaturbhujam।
Prasannavadanam Dhyayet Sarvavighnopashantaye॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके!
शरण्ये त्र्यम्बके गौरि नारायणि! नमोऽस्तु ते॥
Sarvamangalamangalye Shive Sarvarthasadhike!
Sharanye Tryambake Gauri Narayani! Namoastu Te॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्।
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः॥
Sarvada Sarvakaryeshu Nasti Teshamamangalam।
Yesham Hridistho Bhagawan Mangalayatano Harih ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरंघ्रियुगं स्मरामि॥
Tadeva Lagnam Sudinam Tadeva Tarabalam Chandrabalam Tadeva।
Vidyabalam Daivabalam Tadeva Lakshmipateramghriyugam Smarami॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः॥
Labhastesham Jayastesham Kutastesham Parajayah।
Yeshamindivarashyamo Hridayastho Janardanah॥
विनायकं गुरुं भानुं ब्रह्मा-विष्णु-महेश्वरान्।
सरस्वतीं प्रणम्यादौ सर्व-कार्यार्थ-सिद्धये॥
Vinayakam Gurum Bhanum Brahma-Vishnu-Maheshvaran।
Saraswatim Pranamyadau Sarva-Karyartha-Siddhaye॥
अभीप्सितार्थ-सिद्ध्यर्थं पूजितो यः सुरासुरैः।
सर्व-विघ्नच्छिदे तस्मै गणाधिपतये नमः॥
Abhipsitartha-Siddhyartham Pujito Yaḥ Surasuraih।
Sarva-Vighnachchhide Tasmai Ganadhipataye Namah॥
सर्वेष्वारब्ध-कार्येषु त्रयस्त्रि-भुवनेश्वराः।
देवाः दिशन्तु नः सिद्धिं ब्रह्मेशान-जनार्दनाः॥
Sarveshvarabdha-Karyeshu Trayastri-Bhuvaneshvarah।
Devah Dishantu Nah Siddhim Brahmeshana-Janardanah॥