☰
Search
Mic
En
Android Play StoreIOS App Store
Setting
Clock

Navagraha Puja | Sankshipt Navagraha Puja Vidhi

DeepakDeepak

Navagraha Puja

Sankshipt Navagraha Puja

1. Avahanam (आवाहनम्)

For the Sankshipt Navagraha Puja of the nine planets, place a vessel or earthen cup in front of the Kalasha. Thereafter, holding the Gandhakshata in the left hand, invoke all the nine planets collectively with devotion while reciting the following Mantra and after reciting the Mantra, leave the Gandhakshat in the vessel.

Navagraha Avahana Mantra

ॐ सूर्य-चन्द्र-मङ्गल-बुध-बृहस्पति-शुक्र-शनि-राहु-केतु-नव-ग्रहेभ्यो नमः।
ॐ नवग्रहाः! इहागच्छत, इह तिष्ठत, मम पूजां गृह्णीत।

Om Surya-Chandra-Mangala-Budha-Brihaspati-
Shukra-Shani-Rahu-Ketu-Nava-Grahebhyo Namah।
Om Nava-Grahah! Ihagachchhata, Iha Tishthata, Mama Pujam Grihnita।

2. Dashopachara-Pujanm (दशोपचार-पूजनम्)

With the following Mantras, by adding Om at the beginning of each Mantra, worship the nine planets starting from the Surya in sequence with Padya, etc. rituals -

Navagraha Dashopachara Pujan Mantra

ॐ सूर्यादि-नव-ग्रहेभ्यो नमः पादयोः पाद्यं समर्पयामि।
ॐ सूर्यादि-नव-ग्रहेभ्यो नमः शिरसि अर्घ्यं समर्पयामि।
ॐ सूर्यादि-नव-ग्रहेभ्यो नमः गन्धाक्षतान् समर्पयामि।
ॐ सूर्यादि-नव-ग्रहेभ्यो नमः पुष्पं समर्पयामि।
ॐ सूर्यादि-नव-ग्रहेभ्यो नमः धूपम् आघ्रापयामि।
ॐ सूर्यादि-नव-ग्रहेभ्यो नमः दीपं दर्शयामि।
ॐ सूर्यादि-नव-ग्रहेभ्यो नमः नैवेद्यं निवेदयामि।
ॐ सूर्यादि-नव-ग्रहेभ्यो नमः आचमनीयं समर्पयामि।
ॐ सूर्यादि-नव-ग्रहेभ्यो नमः ताम्बूलं समर्पयामि।
ॐ सूर्यादि-नव-ग्रहेभ्यो नमः दक्षिणां समर्पयामि।

Om Suryadi-Nava-Grahebhyo Namah Padayoh Padyam Samarpayami।
Om Suryadi-Nava-Grahebhyo Namah Shirasi Arghyam Samarpayami।
Om Suryadi-Nava-Grahebhyo Namah Gandhakshatan Samarpayami।
Om Suryadi-Nava-Grahebhyo Namah Pushpam Samarpayami।
Om Suryadi-Nava-Grahebhyo Namah Dhupam Aghrapayami।
Om Suryadi-Nava-Grahebhyo Namah Dipam Darshayami।
Om Suryadi-Nava-Grahebhyo Namah Naivedyam Nivedayami।
Om Suryadi-Nava-Grahebhyo Namah Achamaniyam Samarpayami।
Om Suryadi-Nava-Grahebhyo Namah Tambulam Samarpayami।
Om Suryadi-Nava-Grahebhyo Namah Dakshinam Samarpayami

3. Prarthana (प्रार्थना)

Pray to God of all the Planets with folded hands -

Navagraha Prarthana Mantra

ब्रह्मा-मुरारिस्त्रिपुरान्त-कारी भानुः शशी भूमिसुतो बुधश्च।
गुरुश्च शुक्रः शनि-राहु-केतवः सर्वे ग्रहाः शान्तिकरा भवन्तु॥

Brahma-Muraristripuranta-Kari Bhanuh Shashi Bhumisuto budhashcha।
Gurushcha Shukrah Shani-Rahu-Ketavah Sarve Grahah Shantikara Bhavantu॥

Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation