☰
Search
Mic
En
Android Play StoreIOS App Store
Setting
Clock

Hanuman Puja Vidhi | Shodashopachara Hanuman Pujan Vidhi

DeepakDeepak

Hanuman Puja Vidhi

Hanuman Puja Vidhi

We are giving detailed Hanuman Puja Vidhi which is observed during Hanuman Jayanti and other ocassions related to Lord Hanuman. The given Puja Vidhi includes all sixteen steps which are part of Shodashopachara (षोडशोपचार) Hanuman Puja Vidhi.

1. Sankalpah (सङ्कल्पः)

Lord Hanuman Puja should begin with the Sankalpa. For that one should clean the right hand palm by taking water into it through five-vessel (पञ्च-पात्र). After that one should take fresh water, Akshata, flowers etc. into cleaned right hand palm and read following Sankalpa Mantra. After reading Sankalpa Mantra water should be dropped at the ground.

Lord Hanuman Puja
Lord Hanuman Puja
Hanuman Sankalpa Mantra

ॐ तत्सत् अद्य अमुकसंवत्सरे, मासोत्तमे, अमुकतिथौ,
अमुकवासरे, अमुकगोत्रोत्पन्नोऽहम्, अमुकनाम आदि...
सकलकामनासिद्ध्यर्थं श्रीहनुमत्पूजां करिष्ये।

Om Tatsat Adya Amuka Samvatsare, Masottame, Amuka Tithau,
Amuka Vasare, Amuka Gotrotpannoaham, Amuka Nama Adi...
Sakala Kamana Siddhyartham Shri Hanumatpujam Karishye।

2. Avahanam (आवाहनम्)

After taking Sankalpa, one should chant following Mantra in front of the Murti, by showing Avahan Mudra (Avahan Mudra is formed by joining both palms and folding both thumbs inwards).

Hanuman Avahana Mantra

श्रीहनुमतः प्राणा इह प्राणा हनुमतो जीव इह स्थितः,
सर्वेन्द्रयाणि वाङ्मनस्त्वक्चक्षुर्जिह्वाघ्राणपाणिपादपायूपस्थानि
हनुमत इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा।
श्रीरामचरणाम्भोज-युगलस्थिरमानसम्।
आवाहयामि वरदं हनुमन्तम् अभीष्टदम्॥

॥ॐ श्री हनुमते नमः आवाहनं समर्पयामि॥

Shrihanumatah Prana Iha Prana Hanumato Jiva Iha Sthitah,
Sarvendrayani Vanmanastvakchakshurjihvaghrana Panipadapayupasthani
Hanumata Ihagatya Sukham Chiram Tishthantu Swaha।
Shrirama Charanambhojayugalasthira Manasam।
Avahayami Varadam Hanumantam Abhishtadam॥

॥Om Shri Hanumate Namah Avahanam Samarpayami॥

3. Dhyanam (ध्यानम्)

Dhyana should be done in front of already installed Lord Hanuman statue in front of you. Following Mantra should be chanted while meditating on Lord Hanuman.

Hanuman Dhyana Mantra

कर्णिकारसुवर्णाभं वर्णनीयं गुणोत्तमम्।
अर्णवोल्लङ्घनोद्युक्तं तूर्णं ध्यायामि मारुतिम्॥

॥ॐ श्री हनुमते नमः ध्यानं समर्पयामि॥

Karnikara Suvarnabham Varnaniyam Gunottamam।
Arnavollanghanodyuktam Turnam Dhyayami Marutim॥

॥Om Shri Hanumate Namah Dhyanam Samarpayami॥

4. Asanam (आसनम्)

After meditation of Lord Hanuman, take five flowers in Anjali (by joining palm of both hands) and leave them in front of the Murti to offer seat to Lord Hanuman while chanting following Mantra.

Hanuman Asana Mantra

नवरत्नमयं दिव्यं चतुरस्रमनुत्तमम्।
सौवर्णमासनं तुभ्यं कल्पये कपिनायक॥

॥ॐ श्री हनुमते नमः आसनं समर्पयामि॥

Navaratnamayam Divyam Chaturasramanuttamam।
Sauvarnamasanam Tubhyam Kalpaye Kapi Nayaka॥

॥Om Shri Hanumate Namah Asanam Samarpayami॥

5. Padyam (पाद्यम्)

After offering seat to Lord Hanuman offer Him water to wash the feet while chanting following Mantra.

Hanuman Padya Mantra

सुवर्णकलशानीतं सुष्ठु वासितमादरात्।
पादयोः पाद्यमनघं प्रतिगृह्ण प्रसीद मे॥

॥ॐ श्री हनुमते नमः पाद्यं समर्पयामि॥

Suvarnakalashanitam Sushthu Vasitamadarat।
Padayoh Padyamanagham Prati Grihna Prasida Me॥

॥Om Shri Hanumate Namah Padyam Samarpayami॥

6. Arghyam (अर्घ्यम्)

After Padya offering, offer water to Lord Hanuman for head Abhishekam while chanting following Mantra.

Hanuman Arghya Mantra

कुसुमाक्षतसम्मिश्रं गृह्यतां कपिपुङ्गव।
दास्यामि ते अञ्जनीपुत्र स्वमर्घ्यं रत्नसंयुतम्॥

॥ॐ श्री हनुमते नमः अर्घ्यं समर्पयामि॥

Kusumakshatasammishram Grihyatam Kapi Pungava।
Dasyami Te Anjani Putra Svamarghyam Ratnasamyutam॥

॥Om Shri Hanumate Namah Arghyam Samarpayami॥

7. Achamanam (आचमनम्)

After Arghya offering, offer water to Lord Hanuman for Achamana (water for sipping) while chanting following Mantra.

Hanuman Achamana Mantra

महाराक्षसदर्पघ्न सुराधिपसुपूजित।
विमलं शमलघ्न त्वं गृहाणाचमनीयकम्॥

॥ॐ श्री हनुमते नमः आचमनं समर्पयामि॥

Maharakshasadarpaghna Suradhipasupujita।
Vimalam Shamalaghna Tvam Grihanachamaniyakam॥

॥Om Shri Hanumate Namah Achamanam Samarpayami॥

8. Snanam (स्नानम्)

  • Panchamrita Snanam (पञ्चामृत-स्नानम्)

    After Achamana, now give a bath with Panchamrita (the mixture of milk, curd, honey, Ghee and sugar) to Lord Hanuman while chanting following Mantra.

    Hanuman Panchamrita Snanam Mantra

    मध्वाज्यक्षीरदधिभिः सगुडैर्मन्त्रसंयुतैः।
    पञ्चामृतैः पृथक् स्नानैः सिञ्चामि त्वां कपीश्वर॥

    ॥ॐ श्री हनुमते नमः पञ्चामृतस्नानं समर्पयामि॥

    Madhvajyakshiradadhibhih Sagudairmantrasamyutaih।
    Panchamritaih Prithaka Snanaih Sinchami Tvam Kapishwarah॥

    ॥Om Shri Hanumate Namah Panchamrita Snanam Samarpayami॥

  • Shuddhodaka Snanam (शुद्धोदक-स्नानम्)

    After Panchamrita Snanam, now give a bath with pure water (Gangajal) to Lord Hanuman while chanting following Mantra.

    Hanuman Shuddhodaka Snana Mantra

    सुवर्णकलशानीतैर्गङ्गादिसरिदुद्भवैः।
    शुद्धोदकैः कपीश त्वामभिषिञ्चामि मारुते॥

    ॥ॐ श्री हनुमते नमः शुद्धोदकस्नानं समर्पयामि॥

    Suvarnakalashanitairgangadisaridudbhavaih।
    Shuddhodakaih Kapisha Tvamabhishinchami Marute॥

    ॥Om Shri Hanumate Namah Shuddhodaka Snanam Samarpayami॥

9. Maunji-Mekhala (मौञ्जी-मेखला)

After Snana offering, offer Maunji Mekhala (the girdle of Munja grass) to Lord Hanuman while chanting following Mantra.

Hanuman Maunji Mekhala Mantra

ग्रथितां नवभी रत्नैर्मेखलां त्रिगुणीकृताम्।
मौञ्जीं मुञ्जमयीं पीतां गृहाण पवनात्मज॥

॥ॐ श्री हनुमते नमः मौञ्जीमेखलां समर्पयामि॥

Grathitam Navabhi Ratnairmekhalam Trigunikritam।
Maunjim Munjamayim Pitam Grihana Pavanatmaja॥

॥Om Shri Hanumate Namah Maunji Mekhalam Samarpayami॥

10. Katisutram and Kaupinam (कटिसूत्रम् एवं कौपीनम्)

After Maunji Mekhala offering, now offer Katisutra (sacred belts around the waist) and Kaupina (loin cloth) to Lord Hanuman while chanting following Mantra.

Hanuman Katisutra and Kaupina Mantra

कटिसूत्रं गृहाणेदं कौपीनं ब्रह्मचारिणः।
कौशेयं कपिशार्दूल हरिद्राक्तं सुमङ्गलम्॥

॥ॐ श्री हनुमते नमः कटिसूत्रं एवं कौपीनं समर्पयामि॥

Katisutram Grihanedam Kaupinam Brahmacharinah।
Kausheyam Kapishardula Haridraktam Sumangalam॥

॥Om Shri Hanumate Namah Katisutram Evam Kaupinam Samarpayami॥

11. Uttariyam (उत्तरीयम्)

After Katisutra and Kaupina offering, now offer clothes for upper body parts to Lord Hanuman while chanting following Mantra.

Hanuman Uttariya Mantra

पीताम्बरं सुवर्णाभमुत्तरीयार्थमेव च।
दास्यामि जानकीप्राण-त्राणकारण गृह्यताम्॥

॥ॐ श्री हनुमते नमः उत्तरीयं समर्पयामि॥

Pitambaram Suvarnabhamuttariyarthameva Cha।
Dasyami Janaki Pranatranakarana Grihyatam॥

॥Om Shri Hanumate Namah Uttariyam Samarpayami॥

12. Yajnopavitam (यज्ञोपवीतम्)

After Uttariya offering, offer Yajnopavita to Lord Hanuman while chanting following Mantra.

Hanuman Yajnopavita Mantra

श्रौतस्मार्तादिकर्तॄणां साङ्गोपाङ्गफलप्रदम्।
यज्ञोपवीतमनघं धारयानिलनन्दन॥

॥ॐ श्री हनुमते नमः यज्ञोपवीतं समर्पयामि॥

Shrautasmartadi Kartrinam Sangopanga Phala Pradam।
Yajnopavitamanagham Dharayanilanandana॥

॥Om Shri Hanumate Namah Yajnopavitam Samarpayami॥

13. Gandhah (गन्धः)

After Yajnopavita offering, offer scent to Lord Hanuman while chanting following Mantra.

Hanuman Gandha Mantra

दिव्यकर्पूरसंयुक्तं मृगनाभिसमन्वितम्।
सकुङ्कुमं पीतगन्धं ललाटे धारय प्रभो॥

॥ॐ श्री हनुमते नमः गन्धं समर्पयामि॥

Divya Karpura Samyuktam Mriganabhi Samanvitam।
Sakumkumam Pitagandham Lalate Dharaya Prabho॥

॥Om Shri Hanumate Namah Gandham Samarpayami॥

14. Akshatah (अक्षताः)

After Gandha offering, offer Akshata (unbroken rice) to Lord Hanuman while chanting following Mantra.

Hanuman Akshata Mantra

हरिद्राक्तानक्षतांस्त्वं कुङ्कुमद्रव्यमिश्रितान्।
धारय श्रीगन्धमध्ये शुभशोभनवृद्धये॥

॥ॐ श्री हनुमते नमः अक्षतान् समर्पयामि॥

Haridraktanakshatanstvam Kumkuma Dravyamishritan।
Dharaya Shri Gandha Madhye Shubha Shobhana Vriddhaye॥

॥Om Shri Hanumate Namah Akshatan Samarpayami॥

15. Pushpani (पुष्पाणि)

After Akshata offering, offer flowers to Lord Hanuman while chanting following Mantra.

Hanuman Pushpa Mantra

नीलोत्पलैः कोकनदैः कह्लारैः कमलैरपि।
कुमुदैः पुण्डरीकैस्त्वां पूजयामि कपीश्वरः॥
मल्लिकाजातिपुष्पैश्च पाटलैः कुटजैरपि।
केतकीबकुलैश्चूतैः पुन्नागैर्नागकेसरैः॥
चम्पकैः शतपत्रैश्च करवीरैर्मनोहरैः।
पूजये त्वां कपिश्रेष्ठ सविल्वैस्तुलसीदलैः॥

॥ॐ श्री हनुमते नमः पुष्पाणि समर्पयामि॥

Nilotpalaih Kokanadaih Kahlaraih Kamalairapi।
Kumudaih Pundari Kaistvam Pujayami Kapishwarah॥
Mallika Jati Pushpaishcha Patalaih Kutajairapi।
Ketaki Bakulaishchutaih Punnagairnagakesaraih॥
Champakaih Shatapatraishcha Karavirairmanoharaih।
Pujaye Tvam Kapi Shreshtha Savilvais Tulasidalaih॥

॥Om Shri Hanumate Namah Pushpani Samarpayami॥

16. Granthi Puja (ग्रन्थि-पूजा)

Now perform Granthi Puja (to prepare sacred thread for Doraka by making thirteen knots) while chanting following Mantra(s).

Hanuman Granthi Puja Mantra

अञ्जनीसूनवे नमः, प्रथमग्रन्थिं पूजयामि।
हनुमते नमः, द्वितीयग्रन्थिं पूजयामि।
वायुपुत्राय नमः, तृतीयग्रन्थिं पूजयामि।
महाबलाय नमः, चतुर्थग्रन्थिं पूजयामि।
रामेष्टाय नमः, पञ्चमग्रन्थिं पूजयामि।
फाल्गुनसखाय नमः, षष्ठग्रन्थिं पूजयामि।
पिङ्गाक्षाय नमः, सप्तमग्रन्थिं पूजयामि।
अमितविक्रमाय नमः, अष्टमग्रन्थिं पूजयामि।
सीताशोकविनाशनाय नमः, नवमग्रन्थिं पूजयामि।
कपीश्वराय नमः, दशमग्रन्थिं पूजयामि।
लक्ष्मणप्राणदात्रे नमः, एकादशग्रन्थिं पूजयामि।
दशग्रीवदर्पघ्नाय नमः, द्वादशग्रन्थिं पूजयामि।
भविष्यद्ब्राह्मणे नमः, त्रयोदशग्रन्थिं पूजयामि।

Anjani Sunave Namah, Prathama Granthim Pujayami।
Hanumate Namah, Dwitiya Granthim Pujayami।
Vayuputraya Namah, Tritiya Granthim Pujayami।
Mahabalaya Namah, Chaturtha Granthim Pujayami।
Rameshtaya Namah, Panchama Granthim Pujayami।
Phalguna Sakhaya Namah, Shashtha Granthim Pujayami।
Pingakshaya Namah, Saptama Granthim Pujayami।
Amita Vikramaya Namah, Ashtama Granthim Pujayami।
Sita Shoka Vinashanaya Namah, Navama Granthim Pujayami।
Kapishwaraya Namah, Dashama Granthim Pujayami।
Lakshmana Prana Datre Namah, Ekadasha Granthim Pujayami।
Dashagrivadarpaghnaya Namah, Dwadasha Granthim Pujayami।
Bhavishyadbrahmane Namah, Trayodasha Granthim Pujayami।

17. Anga Puja (अङ्ग-पूजा)

Now worship those Gods who are body parts of Lord Hanuman itself. For that take Gandha, Akshata and Pushpa in left hand and leave them near to Lord Hanuman statue with right hand while chanting following Mantra(s).

Hanuman Anga Puja Mantra

हनुमते नमः, पादौ पूजयामि।
सुग्रीवसखाय नमः, गुल्फौ पूजयामि।
अङ्गदमित्राय नमः, जङ्घे पूजयामि।
रामदासाय नमः, ऊरू पूजयामि।
अक्षघ्नाय नमः, कटिं पूजयामि।
लङ्कादहनाय नमः, बालं पूजयामि।
राममणिदाय नमः, नाभिं पूजयामि।
सागरोल्लङ्घनाय नमः, मध्यं पूजयामि।
लङ्कामर्दनाय नमः, केशावलिं पूजयामि।
सञ्जीवनीहर्त्रे नमः, स्तनौ पूजयामि।
सौमित्रिप्राणदाय नमः, वक्षः पूजयामि।
कुण्ठितदशकण्ठाय नमः, कण्ठं पूजयामि।
रामाभिषेककारिणे नमः, हस्तौ पूजयामि।
मन्त्ररचितरामायणाय नमः, वक्त्रं पूजयामि।
प्रसन्नवदनाय नमः, वदनं पूजयामि।
पिङ्गनेत्राय नमः, नेत्रे पूजयामि।
श्रुतिपारगाय नमः, श्रुतिं पूजयामि।
ऊर्ध्वपुण्ड्रधारिणे नमः, कपोलं पूजयामि।
मणिकण्ठमालिने नमः, शिरः पूजयामि।
सर्वाभीष्टप्रदाय नमः, सर्वाङ्गं पूजयामि।

Hanumate Namah, Padau Pujayami।
Sugriva Sakhaya Namah, Gulphau Pujayami।
Angada Mitraya Namah, Janghe Pujayami।
Ramadasaya Namah, Uru Pujayami।
Akshaghnaya Namah, Katim Pujayami।
Lanka Dahanaya Namah, Balam Pujayami।
Ramamanidaya Namah, Nabhim Pujayami।
Sagarollanghanaya Namah, Madhyam Pujayami।
Lanka Mardanaya Namah, Keshavalim Pujayami।
Sanjivanihartre Namah, Stanau Pujayami।
Saumitripranadaya Namah, Vakshah Pujayami।
Kunthita Dasha Kanthaya Namah, Kantham Pujayami।
Ramabhisheka Karine Namah, Hastau Pujayami।
Mantrarachita Ramayanaya Namah, Vaktram Pujayami।
Prasannavadanaya Namah, Vadanam Pujayami।
Pinganetraya Namah, Netre Pujayami।
Shruti Paragaya Namah, Shrutim Pujayami।
Urdhvapundradharine Namah, Kapolam Pujayami।
Manikanthamaline Namah, Shirah Pujayami।
Sarvabhishta Pradaya Namah, Sarvangam Pujayami।

18. Dhupam (धूपम्)

Now offer Dhupa to Lord Hanuman while chanting following Mantra.

Hanuman Dhupam Mantra

दिव्यं सगुग्गुलं साज्यं दशाङ्गं सवह्निकम्।
गृहाण मारुते धूपं सुप्रियं घ्राणतर्पणम्॥

॥ॐ श्री हनुमते नमः धूपमाघ्रापयामि॥

Divyam Saguggulam Sajyam Dashangam Savahnikam।
Grihana Marute Dhupam Supriyam Ghranatarpanam॥

॥Om Shri Hanumate Namah Dhupamaghrapayami॥

19. Deepah (दीपः)

Now offer Deep to Lord Hanuman while chanting following Mantra.

Hanuman Deepa Mantra

घृतपूरितमुज्ज्वालं सितसूर्यसमप्रभम्।
अतुलं तव दास्यामि व्रतपूर्त्यै सुदीपकम्॥

॥ॐ श्री हनुमते नमः दीपं दर्शयामि॥

Ghrita Puritamujjvalam Sitasuryasamaprabham।
Atulam Tava Dasyami Vrata Purtyai Sudipakam॥

॥Om Shri Hanumate Namah Deepam Darshayami॥

20. Naivedyam (नैवेद्यम्)

Now offer Naivedya to Lord Hanuman while chanting following Mantra.

Hanuman Naivedya Mantra

सशाकापूपसूपाद्यपायसानि च यत्नतः।
सक्षीरदधि साज्यं च सपूपं घृतपाचितम्॥

॥ॐ श्री हनुमते नमः नैवेद्यं निवेदयामि॥

Sashakapupasupadyapayasani Cha Yatnatah।
Sakshira Dadhi Sajyam Cha Sapupam Ghritapachitam॥

॥Om Shri Hanumate Namah Naivedyam Nivedayami॥

21. Paniyam (पानीयम्)

Now offer pure water to Lord Hanuman while chanting following Mantra.

Hanuman Paniya Mantra

गोदावरीजलं शुद्धं स्वर्णपात्राहृतं प्रियम्।
पानीयं पावनोद्भूतं स्वीकुरु त्वं दयानिधे॥

॥ॐ श्री हनुमते नमः पानीयं समर्पयामि॥

Godavari Jalam Shuddham Swarna Patrahritam Priyam।
Paniyam Pavanodbhutam Swikuru Tvam Dayanidhe॥

॥Om Shri Hanumate Namah Paniyam Samarpayami॥

22. Uttaraposhanam (उत्तरापोषणम्)

Now offer water to Lord Hanuman for Uttaraposhana (ritual of Achamana and thanksgiving to Anna-Datta) while chanting following Mantra.

Hanuman Uttaraposhana Mantra

आपोषणं नमस्तेऽस्तु पापराशितृणानलम्।
कृष्णावेणीजलेनैव कुरुष्व पवनात्मज॥

॥ॐ श्री हनुमते नमः उत्तरापोषणं समर्पयामि॥

Aposhanam Namasteastu Paparashi Trinanalam।
Krishnaveni Jalenaiva Kurushva Pavanatmaja॥

॥Om Shri Hanumate Namah Uttaraposhanam Samarpayami॥

23. Hasta Prakshalanam (हस्त-प्रक्षालनम्)

Now offer water to Lord Hanuman for the washing of hands while chanting following Mantra.

Hanuman Hasta Prakshalana Mantra

दिवाकरसुतानीतजलेन स्पृश गन्धिना।
हस्तप्रक्षालनार्थाय स्वीकुरुष्व दयानिधे॥

॥ॐ श्री हनुमते नमः हस्तौ प्रक्षालयितुं जलं समर्पयामि॥

Diwakara Sutanita Jalena Sprisha Gandhina।
Hastaprakshalanarthaya Swikurushva Dayanidhe॥

॥Om Shri Hanumate Namah Hastau Prakshalayitum Jalam Samarpayami॥

24. Shuddham Achamaniyam (शुद्धम् आचमनीयम्)

Now offer Gangajal or pure water to Lord Hanuman for Achamana while chanting following Mantra.

Hanuman Shuddha Achamaniyam Mantra

रघुवीरपदन्यास-स्थिरमानसमारुते।
कावेरीजलपूर्णेन स्वीकुर्वाचमनीयकम्॥

॥ॐ श्री हनुमते नमः शुद्धम् आचमनीयं जलं समर्पयामि॥

Raghuvirapada Nyasasthira Manasa Marute।
Kaveri Jala Purnena Swikurvachamaniyakam॥

॥Om Shri Hanumate Namah Shuddham Achamaniyam Jalam Samarpayami॥

25. Suvarna Pushpam (सुवर्ण-पुष्पम्)

Now offer gold color or yellow flowers to Lord Hanuman while chanting following Mantra.

Hanuman Suvarna Pushpa Mantra

वायुपुत्र नमस्तुभ्यं पुष्पं सौवर्णकं प्रियम्।
पूजयिष्यामि ते मूर्ध्नि नवरत्नसमुज्ज्वलम्॥

॥ॐ श्री हनुमते नमः सुवर्णपुष्पं समर्पयामि॥

Vayuputra Namastubhyam Pushpam Sauvarnakam Priyam।
Pujayishyami Te Murdhni Navaratna Samujjvalam॥

॥Om Shri Hanumate Namah Suvarna Pushpam Samarpayami॥

26. Tambulam (ताम्बूलम्)

Now offer Tambula (Paan with betel nuts) to Lord Hanuman while chanting following Mantra.

Hanuman Tambula Mantra

ताम्बूलमनघं स्वामिन् प्रयत्नेन प्रकल्पितम्।
अवलोकय नित्यं ते पुरतो रचितं मया॥

॥ॐ श्री हनुमते नमः ताम्बूलं समर्पयामि॥

Tambulamanagham Swamin Prayatnena Prakalpitam।
Avalokaya Nityam Te Purato Rachitam Maya॥

॥Om Shri Hanumate Namah Tambulam Samarpayami॥

27. Nirajanam/Aarti (नीराजनम्/आरती)

After Tambula Samarpan, perform Lord Hanuman Aarti after chanting following Mantra.

Hanuman Nirajana Mantra

शतकोटिमहारत्न-दिव्यसद्रत्नपात्रके।
नीराजनमिदं दृष्टेरतिथीकुरु मारुते॥

॥ॐ श्री हनुमते नमः नीराजनं समर्पयामि॥

Shatakotimaharatna-Divyasadratna Patrake।
Nirajana Midam Drishteratithi Kuru Marute॥

॥Om Shri Hanumate Namah Nirajanam Samarpayami॥

28. Pushpanjalih (पुष्पाञ्जलिः)

Now offer Pushpanjali to Lord Hanuman while chanting following Mantra.

Hanuman Pushpanjali Mantra

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आजातमग्निम्।
कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः॥

॥ॐ श्री हनुमते नमः पुष्पाञ्जलिं समर्पयामि॥

Murdhanam Divo Aratim Prithivya Vaishvanaramrita Ajatamagnim।
Kavim Samrajamatithim Jananama Sanna Patram Janayanta Devah॥

॥Om Shri Hanumate Namah Pushpanjalim Samarpayami॥

29. Pradakshina (प्रदक्षिणा)

Now offer symbolic Pradakshina (circumambulate from left to right of Lord Hanuman) with flowers while chanting following Mantra.

Hanuman Pradakshina Mantra

पापोऽहं पापकर्माहं पापात्मा पापसम्भवः।
त्राहि मां पुण्डरीकाक्ष सर्वपापहरो भव॥

॥ॐ श्री हनुमते नमः प्रदक्षिणां समर्पयामि॥

Papoaham Papakarmaham Papatma Papa Sambhavah।
Trahimam Pundarikaksha Sarva Papa Haro Bhavah॥

॥Om Shri Hanumate Namah Pradakshinam Samarpayami॥

30. Namaskarah (नमस्कारः)

Now pay homage to Lord Hanuman while chanting following Mantra.

Hanuman Namaskara Mantra

नमस्तेऽस्तु महावीर नमस्ते वायुनन्दन।
विलोक्य कृपया नित्यं त्राहि मां भक्तवत्सल॥

॥ॐ श्री हनुमते नमः नमस्कारं समर्पयामि॥

Namasteastu Mahavira Namaste Vayunandanah।
Vilokya Kripaya Nityam Trahi Mam Bhakta Vatsalah॥

॥Om Shri Hanumate Namah Namaskaram Samarpayami॥

31. Doraka-Grahanam (दोरक-ग्रहणम्)

Now devotee should accept the Dorak (the sacred thread prepared during Granthi Puja) and tie it to the right hand while chanting following Mantra.

Hanuman Doraka Grahana Mantra

ये पुत्रपौत्रादिसमस्तभाग्यम् वाञ्छन्ति वायोस्तनयं प्रपूज्य।
त्रयोदशग्रन्थियुतं तदङ्गं बध्नन्ति हस्ते वरदोरसूत्रम्॥

॥ॐ श्री हनुमते नमः दोरकग्रहणं करोमि॥

Ye Putra Pautradi Samasta Bhagyam Vanchhanti Vayostanayam Prapujya।
Trayodashagranthiyutam Tadangam Badhnanti Haste Varadora Sutram॥

॥Om Shri Hanumate Namah Doraka Grahanam Karomi॥

32. Purvadoraka-Uttaranam (पूर्वदोरक-उत्तारणम्)

After Dorak Grahanam, perform the ritual of Purvadoraka-Uttarana while chanting following Mantra.

Hanuman Purvadoraka Uttarana Mantra

अञ्जनी गर्भसम्भूत रामकार्यार्थसम्भव।
वरदोरकृता भासा रक्ष मां प्रतिवत्सरम्॥

॥ॐ श्री हनुमते नमः पूर्वदोरकमुत्तारयामि॥

Anjani Garbha Sambhuta Ramakaryartha Sambhava।
Varadorakrita Bhasa Raksha Mam Prativatsaram॥

॥Om Shri Hanumate Namah Purvadorakamuttarayami॥

33. Prarthana (प्रार्थना)

Now pray to Lord Hanuman while chanting following Mantra.

Hanuman Prarthana Mantra

अनेन भगवान् कार्यप्रतिपादकविग्रहः।
हनूमान् प्रीणितो भूत्वा प्रार्थितो हृदि तिष्ठतु॥

॥ॐ श्री हनुमते नमः प्रार्थनां करोमि॥

Anena Bhagawan Karya Pratipadaka Vigrahah।
Hanuman Prinito Bhutva Prarthito Hridi Tishthatu॥

॥Om Shri Hanumate Namah Prarthanam Karomi॥

34. Vayana Danam (वायन-दानम्)

Now offer Vayana (sweets, etc.) while chanting following Mantra.

Hanuman Vayana Dana Mantra

यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु।
नूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम्॥

॥ॐ श्री हनुमते नमः वायनं ददामि॥

Yasya Smritya Cha Namoktya Tapo Yajnakriyadishu।
Nunam Sampurnatam Yati Sadyo Vande Tamachyutam॥

॥Om Shri Hanumate Namah Vayanam Dadami॥

35. Vayana Grahanam (वायन-ग्रहणम्)

The following Mantra should be chanted while accepting the offered Vayana.

Hanuman Vayana Grahana Mantra

ददाति प्रतिगृह्णाति हनूमानेव नः स्वयम्।
व्रतस्यास्य च पूर्त्यर्थं प्रतिगृह्णातु वायनम्॥

॥ॐ श्री हनुमते नमः वायनं प्रतिग्राहयामि॥

Dadati Pratigrihnati Hanumaneva Nah Swayam।
Vratasyasya Cha Purtyartham Prati Grihnatu Vayanam॥

॥Om Shri Hanumate Namah Vayanam Pratigrahayami॥

Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation