॥ अथ श्रीनृसिंहाष्टकम् ॥
सुन्दरजामातृमुनेः प्रपद्ये चरणाम्बुजम्।संसारार्णवसंमग्नजन्तुसंतारपोतकम्॥
श्रीमदकलङ्क परिपूर्ण! शशिकोटि-श्रीधर! मनोहर! सटापटल कान्त!।
पालय कृपालय! भवाम्बुधि-निमग्नंदैत्यवरकाल! नरसिंह! नरसिंह!॥1॥
पादकमलावनत पातकि-जनानांपातकदवानल! पतत्रिवर-केतो!।
भावन! परायण! भवार्तिहरया मांपाहि कृपयैव नरसिंह! नरसिंह!॥2॥
तुङ्गनख-पङ्क्ति-दलितासुर-वरासृक्पङ्क-नवकुङ्कुम-विपङ्किल-महोरः।
पण्डितनिधान-कमलालय नमस्तेपङ्कजनिषण्ण! नरसिंह! नरसिंह!॥3॥
मौलेषु विभूषणमिवामर वराणांयोगिहृदयेषु च शिरस्सु निगमानाम्।
राजदरविन्द-रुचिरं पदयुगं तेदेहि मम मूर्ध्नि नरसिंह! नरसिंह!॥4॥
वारिजविलोचन! मदन्तिम-दशायांक्लेश-विवशीकृत-समस्त-करणायाम्।
एहि रमया सह शरण्य! विहगानांनाथमधिरुह्य नरसिंह! नरसिंह!॥5॥
हाटक-किरीट-वरहार-वनमालाधाररशना-मकरकुण्डल-मणीन्द्रैः।
भूषितमशेष-निलयं तव वपुर्मेचेतसि चकास्तु नरसिंह! नरसिंह!॥6॥
इन्दु रवि पावक विलोचन! रमायाःमन्दिर! महाभुज!-लसद्वर-रथाङ्ग!।
सुन्दर! चिराय रमतां त्वयि मनो मेनन्दित सुरेश! नरसिंह! नरसिंह!॥7॥
माधव! मुकुन्द! मधुसूदन! मुरारे!वामन! नृसिंह! शरणं भव नतानाम्।
कामद घृणिन् निखिलकारण नयेयंकालममरेश नरसिंह! नरसिंह!॥8॥
अष्टकमिदं सकल-पातक-भयघ्नंकामदं अशेष-दुरितामय-रिपुघ्नम्।
यः पठति सन्ततमशेष-निलयं तेगच्छति पदं स नरसिंह! नरसिंह!॥9॥