ॐ विष्णुर्विष्णुर्विष्णुः। श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्यैतस्य ब्रह्मणोह्नि द्वितीये परार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे युगे कलियुगे कलि प्रथमचरणे भूर्लोके भारतवर्षे जम्बूद्विपे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तस्य संयुक्त राज्य अमेरिका क्षेत्रे California मण्डलान्तरगते लँकेस्टर नाम्निनगरे (ग्रामे वा) श्रीगड़्गायाः ............ (उत्तरे/दक्षिणे) दिग्भागे
देवब्राह्मणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्यसमयतः ............ संख्या-परिमिते प्रवर्त्तमानसंवत्सरे प्रभवादिषष्ठि-संवत्सराणां मध्ये कालयुक्त नामसंवत्सरे, दक्षिणायण अयने, हेमन्त ऋतौ, मार्गशीर्ष मासे, शुक्ल पक्ष पक्षे, प्रतिपदा तिथौ, गुरुवार वासरे, अनुराधा नक्षत्रे, अतिगण्ड योगे, बव करणे, वृश्चिक राशिस्थिते चन्द्रे, वृश्चिक राशिस्थितेश्रीसूर्ये, कर्क राशिस्थिते देवगुरौ शेषेशु ग्रहेषु यथायथा राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणविशेषणविशिष्टायां शुभपुण्यतिथौ ............ गोत्रोत्पन्नस्य ............ शर्मणः (वर्मणः, गुप्तस्य वा) सपरिवारस्य ममात्मनः
अहं ............ श्रुति-स्मृति-पुराणोक्त-पुण्य-फलप्राप्त्यर्थं मम सकुटुम्बस्य सपरिवारस्य क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थमाधिभौतिकाधि-दैविकाध्यात्मिकत्रिविधतापशमनार्थं धर्मार्थकाममोक्षफलप्राप्त्यर्थं नित्यकल्याणलाभाय भगवत्प्रीत्यर्थं ............ देवस्य पूजनं करिष्ये।
टिप्पणी: संवत्सर, चन्द्र मास, अयन और ऋतु उदय व्यापिनी हैं जो कि सङ्कल्प के दिन सूर्योदय के समय प्रचलित रहती हैं। शेष पञ्चाङ्ग तत्वों की गणना सङ्कल्प के समय की हैं।