☰
Search
Mic
En
Android Play StoreIOS App Store
Setting
Clock

Shree Suktam | Mahalakshmi Stotram - Sanskrit Lyrics with Video

DeepakDeepak

Shree Suktam

Shree Suktam is panacea to please Shree Maha Lakshmi, the Goddess of wealth. Chanting of Mahalakshmi Stotram brings prosperity and wealth.

X

॥ वैभव प्रदाता श्री सूक्त ॥

॥ श्रीसूक्त पाठ ॥

ॐ हिरण्यवर्णांहरिणीं सुवर्णरजतस्रजाम्।

चन्द्रां हिरण्मयीं लक्ष्मींजातवेदो मऽआवह॥1॥

ॐ तां मऽआवह जातवेदोलक्ष्मीमनपगामिनीम्।

यस्यां हिरण्यं विन्देयंगामश्वं पुरुषानहम्॥2॥

ॐ अश्वपूर्वां रथमध्यांहस्तिनाद प्रमोदिनीम्।

श्रियं देवीमुपव्हयेश्रीर्मा देवीजुषताम्॥3॥

ॐ कां सोस्मितां हिरण्यप्राकारामार्द्रांज्वलन्तीं तृप्तां तर्पयन्तीम्।

पद्मेस्थितां पद्मवर्णांतामिहोपह्वये श्रियम्॥4॥

ॐ चन्द्रां प्रभासां यशसा ज्वलन्तींश्रियं लोके देवजुष्टामुदाराम्।

तां पद्मनीमीं शरणंप्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणोमि॥5॥

ॐ आदित्यवर्णे तपसोऽधिजातोवनस्पतिस्तव वृक्षोऽथ बिल्वः।

तस्य फलानि तपसानुदन्तुय अन्तरा याश्च बाह्या अलक्ष्मीः॥6॥

ॐ उपैतु मां देवसखःकीर्तिश्च मणिना सह।

प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे॥7॥

ॐ क्षुत्पिपासामलांज्येष्ठामलक्ष्मीं नाशयाम्यहम्।

अभूतिमसमृद्धिं चसर्वां निर्णुद मे गृहात्॥8॥

ॐ गन्धद्वारां दुराधर्षांनित्यपुष्टां करीषिणीम्।

ईश्वरीं सर्वभूतानांतामिहोपह्वये श्रियम्॥9॥

ॐ मनसः काममाकूतिंवाचः सत्यमशीमहि।

पशूनां रूपमन्नस्य मयिश्रीः श्रयतां यशः॥10॥

ॐ कर्दमेन प्रजाभूतामयि सम्भव कर्दम।

श्रियं वासय मे कुलेमातरं पद्ममालिनीम्॥11॥

ॐ आपः सृजन्तु स्निग्धानिचिक्लीत वस मे गृहे।

निच देवीं मातरंश्रियं वासय मे कुले॥12॥

ॐ आर्द्रां पुष्करिणीं पुष्टिंपिङ्गलां पद्ममालिनीम्।

चन्द्रां हिरण्मयीं लक्ष्मींजातवेदो मऽआवह॥13॥

ॐ आर्द्रां यःकरिणीं यष्टिंसुवर्णां हेममालिनीम्।

सूर्यां हिरण्मयीं लक्ष्मींजातवेदो मऽआवह॥14॥

ॐ तां मऽआवह जातवेदोलक्ष्मीमनपगामिनीम्।

यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान् विन्देयं पुरुषानहम्॥15॥

ॐ यः शुचिः प्रयतोभूत्वा जुहुयादाज्यमन्वहम्।

सूक्तं पञ्चदशर्चं चश्रीकामः सततं जपेत्॥16॥

॥ इति ऋग्वेदोक्त श्रीसूक्त ॥
॥ श्री लक्ष्मी सूक्त ॥

ॐ पद्मानने पद्मिनि पद्मपत्रेपद्मप्रिये पद्मदलायताक्षि।

विश्वप्रिये विष्णुमनोऽनुकूलेत्वत्पादपद्मं मयि सन्निधत्स्व॥1॥

ॐ पद्मानने पद्मऊरुपद्माक्षी पद्मसम्भवे।

तन्मे भजसिं पद्माक्षीयेन सौख्यं लभाम्यहम्॥2॥

ॐ अश्वदायि गोदायीधनदायी महाधने।

धनं मे जुषतां देविसर्वकामांश्च देहि मे॥3॥

ॐ पुत्र पौत्रं धनं धान्यंहस्त्यश्वादि गवेरथम्।

प्रजानां भवसि माताआयुष्मन्तं करोतु मे॥4॥

ॐ धनमग्निर्धनं वायुर्धनंसूर्योधनं वसुः।

धनमिन्द्रो बृहस्पतिर्वरुणो धनमस्तु मे॥5॥

ॐ वैनतेय सोमं पिबसोमं पिबतु वृत्रहा।

सोमं धनस्य सोमिनोमह्यं ददातु सोमिनः॥6॥

ॐ न क्रोधो न च मात्सर्यंन लोभो नाशुभामतिः।

भवन्ति कृतपुण्यानां भक्तानांश्रीसूक्तजापिनाम्॥7॥

ॐ सरसिजनिलये सरोजहस्तेधवलतरांशुक गन्धमाल्यशोभे।

भगवति हरिवल्लभे मनोज्ञेत्रिभुवनभूतिकरि प्रसीद मह्यम्॥8॥

ॐ विष्णुपत्नीं क्षमां देवींमाधवीं माधवप्रियाम्।

लक्ष्मीं प्रियसखीं देवींनमाम्यच्युत वल्लभाम्॥9॥

ॐ महालक्ष्म्यै चविद्महे विष्णुपत्न्यै।

च धीमहि तन्नोलक्ष्मीः प्रचोदयात्॥10॥

ॐ चन्द्रप्रभां लक्ष्मीमैशानींसूर्याभांलक्ष्मीर्मेश्वरीम्।

चन्द्र सूर्याग्निसंकाशांश्रियं देवीमुपास्महे॥11॥

ॐ आनन्दः कर्दमःश्रीदशिचक्लीत इति विश्रुताः।

ऋषयश्च श्रियः पुत्राःमयि श्रीर्देविदेवता मताः॥12॥

ॐ ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः।

भयशोकमनस्तापनश्यंतु मम सर्वदा॥13॥

ॐ श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते।

धनं धान्यं पशुंबहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः॥14॥

॥ इति ऋग्वेदोक्त लक्ष्मी सूक्त ॥
Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation