☰
Search
Mic
हि
Android Play StoreIOS App Store
Setting
Clock

श्री विष्णु षोडशनाम स्तोत्रम् | औषधे चिन्तयेद्विष्णुं स्तोत्रम् - संस्कृत गीतिकाव्य

DeepakDeepak

श्री विष्णु षोडशनाम स्तोत्रम्

श्री विष्णु षोडशनाम स्तोत्रम्, भगवान विष्णु को समर्पित सर्वाधिक लोकप्रिय स्तोत्रों में से एक है।

X

॥ श्रीविष्णोः षोडशनामस्तोत्रम् ॥

औषधे चिन्तयेद्विष्णुंभोजने च जनार्दनम्।

शयने पद्मनाभं चविवाहे च प्रजापतिम्॥1॥

युद्धे चक्रधरं देवंप्रवासे च त्रिविक्रमम्।

नारायणं तनुत्यागेश्रीधरं प्रियसङ्गमे॥2॥

दुःस्वप्ने स्मर गोविन्दंसङ्कटे मधुसूदनम्।

कानने नारसिंहं चपावके जलशायिनम्॥3॥

जलमध्ये वराहं चपर्वते रघुनन्दनम्।

गमने वामनं चैवसर्वकार्येषु माधवम्॥4॥

षोडशैतानि नामानिप्रातरूत्थाय यः पठेत्।

सर्वपापविर्निमुक्तोविष्णुलोके महीयते॥5॥

॥ इति श्रीविष्णोः षोडशनामस्तोत्रं सम्पूर्णम् ॥
Kalash
कॉपीराइट नोटिस
PanditJi Logo
सभी छवियाँ और डेटा - कॉपीराइट
Ⓒ www.drikpanchang.com
प्राइवेसी पॉलिसी
द्रिक पञ्चाङ्ग और पण्डितजी लोगो drikpanchang.com के पञ्जीकृत ट्रेडमार्क हैं।
Android Play StoreIOS App Store
Drikpanchang Donation