
Durga Saptashati Kshama Prarthana - Sanskrit Lyrics with Video

- Home »
- Kshama Prarthana

Kshama Prarthana
॥क्षमा-प्रार्थना॥
अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि॥१॥
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि॥१॥
आवाहनं न जानामि न जानामि विसर्जनम्।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि॥२॥
पूजां चैव न जानामि क्षम्यतां परमेश्वरि॥२॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे॥३॥
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे॥३॥
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः॥४॥
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः॥४॥
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरू॥५॥
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरू॥५॥
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम्।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि॥६॥
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि॥६॥
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि॥७॥
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि॥७॥
गुह्यातिगुह्यगोप्त्री त्वं गुहाणास्मत्कृतं जपम्।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि॥८॥
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि॥८॥
श्रीदुर्गार्पणमस्तु।
« Last Murti Rahasyam | Next Durga Manasa Puja » |
Other links related to Goddess Durga
- Durga Puja brief introduction on Durga Puja
- Ghatasthapana auspicious time for Kalash Sthapana
- Durga Puja Calendar list of all events during five days Puja
- Navratri Calendar with 9 different colors of Navratri
- Sandhi Puja Timings with Sandhi Puja Muhurata and duration
- Vijayadashami the culmination of 9 days Durga Puja festivity
- Ayudha Puja the day of Shastra Puja or Astra Puja
- 9 Navpatrika Leaves list of 9 leaves used during Durga Puja
- Durga Aarti lyrics of Ambe Tu Hai Jagadambe Kali
- Durga Chalisa 40 verse prayer of Goddess Durga
- Goddess Durga 108 names Ashtottara Shatanamavali of Durga
- Durga Saptashati list of Devi Mahatmya all chapters
- Navdurga 9 Goddesses of Navratri
- Dasha Mahavidhya 10 forms of Shakti
- Durga Puja Greetings e-greetings and e-cards for Durga Puja
- Navratri Greetings e-greetings and e-cards for Navratri
- Bengali Rangoli beautiful Alpana Designs of Bengal
- Ghatasthapana Puja Vidhi Puja Vidhi to start Navratri
- Sapta Dhanya 7 grains during Navratri
- Pushpanjali offering flowers with Mantra during Durgotsav
- Dhunuchi Dance along with the rhythmic beats of Dhak
- Durga Puja Vidhi Shodashopachara Durga Puja during Navratri
10.160.15.212